Declension table of ?idaṃrūpa

Deva

MasculineSingularDualPlural
Nominativeidaṃrūpaḥ idaṃrūpau idaṃrūpāḥ
Vocativeidaṃrūpa idaṃrūpau idaṃrūpāḥ
Accusativeidaṃrūpam idaṃrūpau idaṃrūpān
Instrumentalidaṃrūpeṇa idaṃrūpābhyām idaṃrūpaiḥ idaṃrūpebhiḥ
Dativeidaṃrūpāya idaṃrūpābhyām idaṃrūpebhyaḥ
Ablativeidaṃrūpāt idaṃrūpābhyām idaṃrūpebhyaḥ
Genitiveidaṃrūpasya idaṃrūpayoḥ idaṃrūpāṇām
Locativeidaṃrūpe idaṃrūpayoḥ idaṃrūpeṣu

Compound idaṃrūpa -

Adverb -idaṃrūpam -idaṃrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria