Declension table of icchu

Deva

MasculineSingularDualPlural
Nominativeicchuḥ icchū icchavaḥ
Vocativeiccho icchū icchavaḥ
Accusativeicchum icchū icchūn
Instrumentalicchunā icchubhyām icchubhiḥ
Dativeicchave icchubhyām icchubhyaḥ
Ablativeicchoḥ icchubhyām icchubhyaḥ
Genitiveicchoḥ icchvoḥ icchūnām
Locativeicchau icchvoḥ icchuṣu

Compound icchu -

Adverb -icchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria