Declension table of ?icchatva

Deva

NeuterSingularDualPlural
Nominativeicchatvam icchatve icchatvāni
Vocativeicchatva icchatve icchatvāni
Accusativeicchatvam icchatve icchatvāni
Instrumentalicchatvena icchatvābhyām icchatvaiḥ
Dativeicchatvāya icchatvābhyām icchatvebhyaḥ
Ablativeicchatvāt icchatvābhyām icchatvebhyaḥ
Genitiveicchatvasya icchatvayoḥ icchatvānām
Locativeicchatve icchatvayoḥ icchatveṣu

Compound icchatva -

Adverb -icchatvam -icchatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria