Declension table of ?icchatā

Deva

FeminineSingularDualPlural
Nominativeicchatā icchate icchatāḥ
Vocativeicchate icchate icchatāḥ
Accusativeicchatām icchate icchatāḥ
Instrumentalicchatayā icchatābhyām icchatābhiḥ
Dativeicchatāyai icchatābhyām icchatābhyaḥ
Ablativeicchatāyāḥ icchatābhyām icchatābhyaḥ
Genitiveicchatāyāḥ icchatayoḥ icchatānām
Locativeicchatāyām icchatayoḥ icchatāsu

Adverb -icchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria