Declension table of icchaka

Deva

NeuterSingularDualPlural
Nominativeicchakam icchake icchakāni
Vocativeicchaka icchake icchakāni
Accusativeicchakam icchake icchakāni
Instrumentalicchakena icchakābhyām icchakaiḥ
Dativeicchakāya icchakābhyām icchakebhyaḥ
Ablativeicchakāt icchakābhyām icchakebhyaḥ
Genitiveicchakasya icchakayoḥ icchakānām
Locativeicchake icchakayoḥ icchakeṣu

Compound icchaka -

Adverb -icchakam -icchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria