Declension table of icchaka

Deva

MasculineSingularDualPlural
Nominativeicchakaḥ icchakau icchakāḥ
Vocativeicchaka icchakau icchakāḥ
Accusativeicchakam icchakau icchakān
Instrumentalicchakena icchakābhyām icchakaiḥ icchakebhiḥ
Dativeicchakāya icchakābhyām icchakebhyaḥ
Ablativeicchakāt icchakābhyām icchakebhyaḥ
Genitiveicchakasya icchakayoḥ icchakānām
Locativeicchake icchakayoḥ icchakeṣu

Compound icchaka -

Adverb -icchakam -icchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria