Declension table of ?icchāśaktimatā

Deva

FeminineSingularDualPlural
Nominativeicchāśaktimatā icchāśaktimate icchāśaktimatāḥ
Vocativeicchāśaktimate icchāśaktimate icchāśaktimatāḥ
Accusativeicchāśaktimatām icchāśaktimate icchāśaktimatāḥ
Instrumentalicchāśaktimatayā icchāśaktimatābhyām icchāśaktimatābhiḥ
Dativeicchāśaktimatāyai icchāśaktimatābhyām icchāśaktimatābhyaḥ
Ablativeicchāśaktimatāyāḥ icchāśaktimatābhyām icchāśaktimatābhyaḥ
Genitiveicchāśaktimatāyāḥ icchāśaktimatayoḥ icchāśaktimatānām
Locativeicchāśaktimatāyām icchāśaktimatayoḥ icchāśaktimatāsu

Adverb -icchāśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria