Declension table of ?icchāśaktimat

Deva

NeuterSingularDualPlural
Nominativeicchāśaktimat icchāśaktimantī icchāśaktimatī icchāśaktimanti
Vocativeicchāśaktimat icchāśaktimantī icchāśaktimatī icchāśaktimanti
Accusativeicchāśaktimat icchāśaktimantī icchāśaktimatī icchāśaktimanti
Instrumentalicchāśaktimatā icchāśaktimadbhyām icchāśaktimadbhiḥ
Dativeicchāśaktimate icchāśaktimadbhyām icchāśaktimadbhyaḥ
Ablativeicchāśaktimataḥ icchāśaktimadbhyām icchāśaktimadbhyaḥ
Genitiveicchāśaktimataḥ icchāśaktimatoḥ icchāśaktimatām
Locativeicchāśaktimati icchāśaktimatoḥ icchāśaktimatsu

Adverb -icchāśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria