Declension table of ?icchāśaktimat

Deva

MasculineSingularDualPlural
Nominativeicchāśaktimān icchāśaktimantau icchāśaktimantaḥ
Vocativeicchāśaktiman icchāśaktimantau icchāśaktimantaḥ
Accusativeicchāśaktimantam icchāśaktimantau icchāśaktimataḥ
Instrumentalicchāśaktimatā icchāśaktimadbhyām icchāśaktimadbhiḥ
Dativeicchāśaktimate icchāśaktimadbhyām icchāśaktimadbhyaḥ
Ablativeicchāśaktimataḥ icchāśaktimadbhyām icchāśaktimadbhyaḥ
Genitiveicchāśaktimataḥ icchāśaktimatoḥ icchāśaktimatām
Locativeicchāśaktimati icchāśaktimatoḥ icchāśaktimatsu

Compound icchāśaktimat -

Adverb -icchāśaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria