Declension table of ?icchāvatā

Deva

FeminineSingularDualPlural
Nominativeicchāvatā icchāvate icchāvatāḥ
Vocativeicchāvate icchāvate icchāvatāḥ
Accusativeicchāvatām icchāvate icchāvatāḥ
Instrumentalicchāvatayā icchāvatābhyām icchāvatābhiḥ
Dativeicchāvatāyai icchāvatābhyām icchāvatābhyaḥ
Ablativeicchāvatāyāḥ icchāvatābhyām icchāvatābhyaḥ
Genitiveicchāvatāyāḥ icchāvatayoḥ icchāvatānām
Locativeicchāvatāyām icchāvatayoḥ icchāvatāsu

Adverb -icchāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria