Declension table of ?icchāvat

Deva

NeuterSingularDualPlural
Nominativeicchāvat icchāvantī icchāvatī icchāvanti
Vocativeicchāvat icchāvantī icchāvatī icchāvanti
Accusativeicchāvat icchāvantī icchāvatī icchāvanti
Instrumentalicchāvatā icchāvadbhyām icchāvadbhiḥ
Dativeicchāvate icchāvadbhyām icchāvadbhyaḥ
Ablativeicchāvataḥ icchāvadbhyām icchāvadbhyaḥ
Genitiveicchāvataḥ icchāvatoḥ icchāvatām
Locativeicchāvati icchāvatoḥ icchāvatsu

Adverb -icchāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria