Declension table of ?icchāvat

Deva

MasculineSingularDualPlural
Nominativeicchāvān icchāvantau icchāvantaḥ
Vocativeicchāvan icchāvantau icchāvantaḥ
Accusativeicchāvantam icchāvantau icchāvataḥ
Instrumentalicchāvatā icchāvadbhyām icchāvadbhiḥ
Dativeicchāvate icchāvadbhyām icchāvadbhyaḥ
Ablativeicchāvataḥ icchāvadbhyām icchāvadbhyaḥ
Genitiveicchāvataḥ icchāvatoḥ icchāvatām
Locativeicchāvati icchāvatoḥ icchāvatsu

Compound icchāvat -

Adverb -icchāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria