Declension table of ?icchāsampad

Deva

FeminineSingularDualPlural
Nominativeicchāsampāt icchāsampadī icchāsampādau icchāsampādaḥ
Vocativeicchāsampāt icchāsampādau icchāsampādaḥ
Accusativeicchāsampādam icchāsampādau icchāsampādaḥ
Instrumentalicchāsampadā icchāsampādbhyām icchāsampādbhiḥ
Dativeicchāsampade icchāsampādbhyām icchāsampādbhyaḥ
Ablativeicchāsampadaḥ icchāsampādbhyām icchāsampādbhyaḥ
Genitiveicchāsampadaḥ icchāsampādoḥ icchāsampādām
Locativeicchāsampadi icchāsampādoḥ icchāsampātsu

Compound icchāsampat -

Adverb -icchāsampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria