Declension table of ?icchāsadṛśā

Deva

FeminineSingularDualPlural
Nominativeicchāsadṛśā icchāsadṛśe icchāsadṛśāḥ
Vocativeicchāsadṛśe icchāsadṛśe icchāsadṛśāḥ
Accusativeicchāsadṛśām icchāsadṛśe icchāsadṛśāḥ
Instrumentalicchāsadṛśayā icchāsadṛśābhyām icchāsadṛśābhiḥ
Dativeicchāsadṛśāyai icchāsadṛśābhyām icchāsadṛśābhyaḥ
Ablativeicchāsadṛśāyāḥ icchāsadṛśābhyām icchāsadṛśābhyaḥ
Genitiveicchāsadṛśāyāḥ icchāsadṛśayoḥ icchāsadṛśānām
Locativeicchāsadṛśāyām icchāsadṛśayoḥ icchāsadṛśāsu

Adverb -icchāsadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria