Declension table of ?icchāsadṛśa

Deva

MasculineSingularDualPlural
Nominativeicchāsadṛśaḥ icchāsadṛśau icchāsadṛśāḥ
Vocativeicchāsadṛśa icchāsadṛśau icchāsadṛśāḥ
Accusativeicchāsadṛśam icchāsadṛśau icchāsadṛśān
Instrumentalicchāsadṛśena icchāsadṛśābhyām icchāsadṛśaiḥ icchāsadṛśebhiḥ
Dativeicchāsadṛśāya icchāsadṛśābhyām icchāsadṛśebhyaḥ
Ablativeicchāsadṛśāt icchāsadṛśābhyām icchāsadṛśebhyaḥ
Genitiveicchāsadṛśasya icchāsadṛśayoḥ icchāsadṛśānām
Locativeicchāsadṛśe icchāsadṛśayoḥ icchāsadṛśeṣu

Compound icchāsadṛśa -

Adverb -icchāsadṛśam -icchāsadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria