Declension table of ?icchārūpa

Deva

NeuterSingularDualPlural
Nominativeicchārūpam icchārūpe icchārūpāṇi
Vocativeicchārūpa icchārūpe icchārūpāṇi
Accusativeicchārūpam icchārūpe icchārūpāṇi
Instrumentalicchārūpeṇa icchārūpābhyām icchārūpaiḥ
Dativeicchārūpāya icchārūpābhyām icchārūpebhyaḥ
Ablativeicchārūpāt icchārūpābhyām icchārūpebhyaḥ
Genitiveicchārūpasya icchārūpayoḥ icchārūpāṇām
Locativeicchārūpe icchārūpayoḥ icchārūpeṣu

Compound icchārūpa -

Adverb -icchārūpam -icchārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria