Declension table of ?icchārāma

Deva

MasculineSingularDualPlural
Nominativeicchārāmaḥ icchārāmau icchārāmāḥ
Vocativeicchārāma icchārāmau icchārāmāḥ
Accusativeicchārāmam icchārāmau icchārāmān
Instrumentalicchārāmeṇa icchārāmābhyām icchārāmaiḥ icchārāmebhiḥ
Dativeicchārāmāya icchārāmābhyām icchārāmebhyaḥ
Ablativeicchārāmāt icchārāmābhyām icchārāmebhyaḥ
Genitiveicchārāmasya icchārāmayoḥ icchārāmāṇām
Locativeicchārāme icchārāmayoḥ icchārāmeṣu

Compound icchārāma -

Adverb -icchārāmam -icchārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria