Declension table of ?icchāpitā

Deva

FeminineSingularDualPlural
Nominativeicchāpitā icchāpite icchāpitāḥ
Vocativeicchāpite icchāpite icchāpitāḥ
Accusativeicchāpitām icchāpite icchāpitāḥ
Instrumentalicchāpitayā icchāpitābhyām icchāpitābhiḥ
Dativeicchāpitāyai icchāpitābhyām icchāpitābhyaḥ
Ablativeicchāpitāyāḥ icchāpitābhyām icchāpitābhyaḥ
Genitiveicchāpitāyāḥ icchāpitayoḥ icchāpitānām
Locativeicchāpitāyām icchāpitayoḥ icchāpitāsu

Adverb -icchāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria