Declension table of ?icchāpita

Deva

NeuterSingularDualPlural
Nominativeicchāpitam icchāpite icchāpitāni
Vocativeicchāpita icchāpite icchāpitāni
Accusativeicchāpitam icchāpite icchāpitāni
Instrumentalicchāpitena icchāpitābhyām icchāpitaiḥ
Dativeicchāpitāya icchāpitābhyām icchāpitebhyaḥ
Ablativeicchāpitāt icchāpitābhyām icchāpitebhyaḥ
Genitiveicchāpitasya icchāpitayoḥ icchāpitānām
Locativeicchāpite icchāpitayoḥ icchāpiteṣu

Compound icchāpita -

Adverb -icchāpitam -icchāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria