Declension table of ?icchāpita

Deva

MasculineSingularDualPlural
Nominativeicchāpitaḥ icchāpitau icchāpitāḥ
Vocativeicchāpita icchāpitau icchāpitāḥ
Accusativeicchāpitam icchāpitau icchāpitān
Instrumentalicchāpitena icchāpitābhyām icchāpitaiḥ icchāpitebhiḥ
Dativeicchāpitāya icchāpitābhyām icchāpitebhyaḥ
Ablativeicchāpitāt icchāpitābhyām icchāpitebhyaḥ
Genitiveicchāpitasya icchāpitayoḥ icchāpitānām
Locativeicchāpite icchāpitayoḥ icchāpiteṣu

Compound icchāpita -

Adverb -icchāpitam -icchāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria