Declension table of ?icchāphala

Deva

NeuterSingularDualPlural
Nominativeicchāphalam icchāphale icchāphalāni
Vocativeicchāphala icchāphale icchāphalāni
Accusativeicchāphalam icchāphale icchāphalāni
Instrumentalicchāphalena icchāphalābhyām icchāphalaiḥ
Dativeicchāphalāya icchāphalābhyām icchāphalebhyaḥ
Ablativeicchāphalāt icchāphalābhyām icchāphalebhyaḥ
Genitiveicchāphalasya icchāphalayoḥ icchāphalānām
Locativeicchāphale icchāphalayoḥ icchāphaleṣu

Compound icchāphala -

Adverb -icchāphalam -icchāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria