Declension table of ?icchānvita

Deva

MasculineSingularDualPlural
Nominativeicchānvitaḥ icchānvitau icchānvitāḥ
Vocativeicchānvita icchānvitau icchānvitāḥ
Accusativeicchānvitam icchānvitau icchānvitān
Instrumentalicchānvitena icchānvitābhyām icchānvitaiḥ icchānvitebhiḥ
Dativeicchānvitāya icchānvitābhyām icchānvitebhyaḥ
Ablativeicchānvitāt icchānvitābhyām icchānvitebhyaḥ
Genitiveicchānvitasya icchānvitayoḥ icchānvitānām
Locativeicchānvite icchānvitayoḥ icchānviteṣu

Compound icchānvita -

Adverb -icchānvitam -icchānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria