Declension table of ?icchānivṛtti

Deva

FeminineSingularDualPlural
Nominativeicchānivṛttiḥ icchānivṛttī icchānivṛttayaḥ
Vocativeicchānivṛtte icchānivṛttī icchānivṛttayaḥ
Accusativeicchānivṛttim icchānivṛttī icchānivṛttīḥ
Instrumentalicchānivṛttyā icchānivṛttibhyām icchānivṛttibhiḥ
Dativeicchānivṛttyai icchānivṛttaye icchānivṛttibhyām icchānivṛttibhyaḥ
Ablativeicchānivṛttyāḥ icchānivṛtteḥ icchānivṛttibhyām icchānivṛttibhyaḥ
Genitiveicchānivṛttyāḥ icchānivṛtteḥ icchānivṛttyoḥ icchānivṛttīnām
Locativeicchānivṛttyām icchānivṛttau icchānivṛttyoḥ icchānivṛttiṣu

Compound icchānivṛtti -

Adverb -icchānivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria