Declension table of icchākṛta

Deva

MasculineSingularDualPlural
Nominativeicchākṛtaḥ icchākṛtau icchākṛtāḥ
Vocativeicchākṛta icchākṛtau icchākṛtāḥ
Accusativeicchākṛtam icchākṛtau icchākṛtān
Instrumentalicchākṛtena icchākṛtābhyām icchākṛtaiḥ icchākṛtebhiḥ
Dativeicchākṛtāya icchākṛtābhyām icchākṛtebhyaḥ
Ablativeicchākṛtāt icchākṛtābhyām icchākṛtebhyaḥ
Genitiveicchākṛtasya icchākṛtayoḥ icchākṛtānām
Locativeicchākṛte icchākṛtayoḥ icchākṛteṣu

Compound icchākṛta -

Adverb -icchākṛtam -icchākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria