Declension table of icchādāna

Deva

NeuterSingularDualPlural
Nominativeicchādānam icchādāne icchādānāni
Vocativeicchādāna icchādāne icchādānāni
Accusativeicchādānam icchādāne icchādānāni
Instrumentalicchādānena icchādānābhyām icchādānaiḥ
Dativeicchādānāya icchādānābhyām icchādānebhyaḥ
Ablativeicchādānāt icchādānābhyām icchādānebhyaḥ
Genitiveicchādānasya icchādānayoḥ icchādānānām
Locativeicchādāne icchādānayoḥ icchādāneṣu

Compound icchādāna -

Adverb -icchādānam -icchādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria