Declension table of ?ibhoṣaṇā

Deva

FeminineSingularDualPlural
Nominativeibhoṣaṇā ibhoṣaṇe ibhoṣaṇāḥ
Vocativeibhoṣaṇe ibhoṣaṇe ibhoṣaṇāḥ
Accusativeibhoṣaṇām ibhoṣaṇe ibhoṣaṇāḥ
Instrumentalibhoṣaṇayā ibhoṣaṇābhyām ibhoṣaṇābhiḥ
Dativeibhoṣaṇāyai ibhoṣaṇābhyām ibhoṣaṇābhyaḥ
Ablativeibhoṣaṇāyāḥ ibhoṣaṇābhyām ibhoṣaṇābhyaḥ
Genitiveibhoṣaṇāyāḥ ibhoṣaṇayoḥ ibhoṣaṇānām
Locativeibhoṣaṇāyām ibhoṣaṇayoḥ ibhoṣaṇāsu

Adverb -ibhoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria