Declension table of ?ibhanimīlikā

Deva

FeminineSingularDualPlural
Nominativeibhanimīlikā ibhanimīlike ibhanimīlikāḥ
Vocativeibhanimīlike ibhanimīlike ibhanimīlikāḥ
Accusativeibhanimīlikām ibhanimīlike ibhanimīlikāḥ
Instrumentalibhanimīlikayā ibhanimīlikābhyām ibhanimīlikābhiḥ
Dativeibhanimīlikāyai ibhanimīlikābhyām ibhanimīlikābhyaḥ
Ablativeibhanimīlikāyāḥ ibhanimīlikābhyām ibhanimīlikābhyaḥ
Genitiveibhanimīlikāyāḥ ibhanimīlikayoḥ ibhanimīlikānām
Locativeibhanimīlikāyām ibhanimīlikayoḥ ibhanimīlikāsu

Adverb -ibhanimīlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria