Declension table of ?ibhākhya

Deva

MasculineSingularDualPlural
Nominativeibhākhyaḥ ibhākhyau ibhākhyāḥ
Vocativeibhākhya ibhākhyau ibhākhyāḥ
Accusativeibhākhyam ibhākhyau ibhākhyān
Instrumentalibhākhyena ibhākhyābhyām ibhākhyaiḥ ibhākhyebhiḥ
Dativeibhākhyāya ibhākhyābhyām ibhākhyebhyaḥ
Ablativeibhākhyāt ibhākhyābhyām ibhākhyebhyaḥ
Genitiveibhākhyasya ibhākhyayoḥ ibhākhyānām
Locativeibhākhye ibhākhyayoḥ ibhākhyeṣu

Compound ibhākhya -

Adverb -ibhākhyam -ibhākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria