Declension table of ?iṭhimikā

Deva

FeminineSingularDualPlural
Nominativeiṭhimikā iṭhimike iṭhimikāḥ
Vocativeiṭhimike iṭhimike iṭhimikāḥ
Accusativeiṭhimikām iṭhimike iṭhimikāḥ
Instrumentaliṭhimikayā iṭhimikābhyām iṭhimikābhiḥ
Dativeiṭhimikāyai iṭhimikābhyām iṭhimikābhyaḥ
Ablativeiṭhimikāyāḥ iṭhimikābhyām iṭhimikābhyaḥ
Genitiveiṭhimikāyāḥ iṭhimikayoḥ iṭhimikānām
Locativeiṭhimikāyām iṭhimikayoḥ iṭhimikāsu

Adverb -iṭhimikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria