Declension table of ?iṭasūna

Deva

NeuterSingularDualPlural
Nominativeiṭasūnam iṭasūne iṭasūnāni
Vocativeiṭasūna iṭasūne iṭasūnāni
Accusativeiṭasūnam iṭasūne iṭasūnāni
Instrumentaliṭasūnena iṭasūnābhyām iṭasūnaiḥ
Dativeiṭasūnāya iṭasūnābhyām iṭasūnebhyaḥ
Ablativeiṭasūnāt iṭasūnābhyām iṭasūnebhyaḥ
Genitiveiṭasūnasya iṭasūnayoḥ iṭasūnānām
Locativeiṭasūne iṭasūnayoḥ iṭasūneṣu

Compound iṭasūna -

Adverb -iṭasūnam -iṭasūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria