Declension table of ?iṭa

Deva

MasculineSingularDualPlural
Nominativeiṭaḥ iṭau iṭāḥ
Vocativeiṭa iṭau iṭāḥ
Accusativeiṭam iṭau iṭān
Instrumentaliṭena iṭābhyām iṭaiḥ iṭebhiḥ
Dativeiṭāya iṭābhyām iṭebhyaḥ
Ablativeiṭāt iṭābhyām iṭebhyaḥ
Genitiveiṭasya iṭayoḥ iṭānām
Locativeiṭe iṭayoḥ iṭeṣu

Compound iṭa -

Adverb -iṭam -iṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria