Declension table of ?iṣvasana

Deva

NeuterSingularDualPlural
Nominativeiṣvasanam iṣvasane iṣvasanāni
Vocativeiṣvasana iṣvasane iṣvasanāni
Accusativeiṣvasanam iṣvasane iṣvasanāni
Instrumentaliṣvasanena iṣvasanābhyām iṣvasanaiḥ
Dativeiṣvasanāya iṣvasanābhyām iṣvasanebhyaḥ
Ablativeiṣvasanāt iṣvasanābhyām iṣvasanebhyaḥ
Genitiveiṣvasanasya iṣvasanayoḥ iṣvasanānām
Locativeiṣvasane iṣvasanayoḥ iṣvasaneṣu

Compound iṣvasana -

Adverb -iṣvasanam -iṣvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria