Declension table of ?iṣvarga

Deva

MasculineSingularDualPlural
Nominativeiṣvargaḥ iṣvargau iṣvargāḥ
Vocativeiṣvarga iṣvargau iṣvargāḥ
Accusativeiṣvargam iṣvargau iṣvargān
Instrumentaliṣvargeṇa iṣvargābhyām iṣvargaiḥ iṣvargebhiḥ
Dativeiṣvargāya iṣvargābhyām iṣvargebhyaḥ
Ablativeiṣvargāt iṣvargābhyām iṣvargebhyaḥ
Genitiveiṣvargasya iṣvargayoḥ iṣvargāṇām
Locativeiṣvarge iṣvargayoḥ iṣvargeṣu

Compound iṣvarga -

Adverb -iṣvargam -iṣvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria