Declension table of ?iṣvanīkīya

Deva

NeuterSingularDualPlural
Nominativeiṣvanīkīyam iṣvanīkīye iṣvanīkīyāni
Vocativeiṣvanīkīya iṣvanīkīye iṣvanīkīyāni
Accusativeiṣvanīkīyam iṣvanīkīye iṣvanīkīyāni
Instrumentaliṣvanīkīyena iṣvanīkīyābhyām iṣvanīkīyaiḥ
Dativeiṣvanīkīyāya iṣvanīkīyābhyām iṣvanīkīyebhyaḥ
Ablativeiṣvanīkīyāt iṣvanīkīyābhyām iṣvanīkīyebhyaḥ
Genitiveiṣvanīkīyasya iṣvanīkīyayoḥ iṣvanīkīyānām
Locativeiṣvanīkīye iṣvanīkīyayoḥ iṣvanīkīyeṣu

Compound iṣvanīkīya -

Adverb -iṣvanīkīyam -iṣvanīkīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria