Declension table of ?iṣvanīkīya

Deva

MasculineSingularDualPlural
Nominativeiṣvanīkīyaḥ iṣvanīkīyau iṣvanīkīyāḥ
Vocativeiṣvanīkīya iṣvanīkīyau iṣvanīkīyāḥ
Accusativeiṣvanīkīyam iṣvanīkīyau iṣvanīkīyān
Instrumentaliṣvanīkīyena iṣvanīkīyābhyām iṣvanīkīyaiḥ iṣvanīkīyebhiḥ
Dativeiṣvanīkīyāya iṣvanīkīyābhyām iṣvanīkīyebhyaḥ
Ablativeiṣvanīkīyāt iṣvanīkīyābhyām iṣvanīkīyebhyaḥ
Genitiveiṣvanīkīyasya iṣvanīkīyayoḥ iṣvanīkīyānām
Locativeiṣvanīkīye iṣvanīkīyayoḥ iṣvanīkīyeṣu

Compound iṣvanīkīya -

Adverb -iṣvanīkīyam -iṣvanīkīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria