Declension table of ?iṣvagrīyā

Deva

FeminineSingularDualPlural
Nominativeiṣvagrīyā iṣvagrīye iṣvagrīyāḥ
Vocativeiṣvagrīye iṣvagrīye iṣvagrīyāḥ
Accusativeiṣvagrīyām iṣvagrīye iṣvagrīyāḥ
Instrumentaliṣvagrīyayā iṣvagrīyābhyām iṣvagrīyābhiḥ
Dativeiṣvagrīyāyai iṣvagrīyābhyām iṣvagrīyābhyaḥ
Ablativeiṣvagrīyāyāḥ iṣvagrīyābhyām iṣvagrīyābhyaḥ
Genitiveiṣvagrīyāyāḥ iṣvagrīyayoḥ iṣvagrīyāṇām
Locativeiṣvagrīyāyām iṣvagrīyayoḥ iṣvagrīyāsu

Adverb -iṣvagrīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria