Declension table of ?iṣvagrīya

Deva

MasculineSingularDualPlural
Nominativeiṣvagrīyaḥ iṣvagrīyau iṣvagrīyāḥ
Vocativeiṣvagrīya iṣvagrīyau iṣvagrīyāḥ
Accusativeiṣvagrīyam iṣvagrīyau iṣvagrīyān
Instrumentaliṣvagrīyeṇa iṣvagrīyābhyām iṣvagrīyaiḥ iṣvagrīyebhiḥ
Dativeiṣvagrīyāya iṣvagrīyābhyām iṣvagrīyebhyaḥ
Ablativeiṣvagrīyāt iṣvagrīyābhyām iṣvagrīyebhyaḥ
Genitiveiṣvagrīyasya iṣvagrīyayoḥ iṣvagrīyāṇām
Locativeiṣvagrīye iṣvagrīyayoḥ iṣvagrīyeṣu

Compound iṣvagrīya -

Adverb -iṣvagrīyam -iṣvagrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria