Declension table of ?iṣvāyudha

Deva

NeuterSingularDualPlural
Nominativeiṣvāyudham iṣvāyudhe iṣvāyudhāni
Vocativeiṣvāyudha iṣvāyudhe iṣvāyudhāni
Accusativeiṣvāyudham iṣvāyudhe iṣvāyudhāni
Instrumentaliṣvāyudhena iṣvāyudhābhyām iṣvāyudhaiḥ
Dativeiṣvāyudhāya iṣvāyudhābhyām iṣvāyudhebhyaḥ
Ablativeiṣvāyudhāt iṣvāyudhābhyām iṣvāyudhebhyaḥ
Genitiveiṣvāyudhasya iṣvāyudhayoḥ iṣvāyudhānām
Locativeiṣvāyudhe iṣvāyudhayoḥ iṣvāyudheṣu

Compound iṣvāyudha -

Adverb -iṣvāyudham -iṣvāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria