Declension table of ?iṣuvarṣa

Deva

MasculineSingularDualPlural
Nominativeiṣuvarṣaḥ iṣuvarṣau iṣuvarṣāḥ
Vocativeiṣuvarṣa iṣuvarṣau iṣuvarṣāḥ
Accusativeiṣuvarṣam iṣuvarṣau iṣuvarṣān
Instrumentaliṣuvarṣeṇa iṣuvarṣābhyām iṣuvarṣaiḥ iṣuvarṣebhiḥ
Dativeiṣuvarṣāya iṣuvarṣābhyām iṣuvarṣebhyaḥ
Ablativeiṣuvarṣāt iṣuvarṣābhyām iṣuvarṣebhyaḥ
Genitiveiṣuvarṣasya iṣuvarṣayoḥ iṣuvarṣāṇām
Locativeiṣuvarṣe iṣuvarṣayoḥ iṣuvarṣeṣu

Compound iṣuvarṣa -

Adverb -iṣuvarṣam -iṣuvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria