Declension table of ?iṣuvadha

Deva

MasculineSingularDualPlural
Nominativeiṣuvadhaḥ iṣuvadhau iṣuvadhāḥ
Vocativeiṣuvadha iṣuvadhau iṣuvadhāḥ
Accusativeiṣuvadham iṣuvadhau iṣuvadhān
Instrumentaliṣuvadhena iṣuvadhābhyām iṣuvadhaiḥ iṣuvadhebhiḥ
Dativeiṣuvadhāya iṣuvadhābhyām iṣuvadhebhyaḥ
Ablativeiṣuvadhāt iṣuvadhābhyām iṣuvadhebhyaḥ
Genitiveiṣuvadhasya iṣuvadhayoḥ iṣuvadhānām
Locativeiṣuvadhe iṣuvadhayoḥ iṣuvadheṣu

Compound iṣuvadha -

Adverb -iṣuvadham -iṣuvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria