Declension table of ?iṣūguhā

Deva

FeminineSingularDualPlural
Nominativeiṣūguhā iṣūguhe iṣūguhāḥ
Vocativeiṣūguhe iṣūguhe iṣūguhāḥ
Accusativeiṣūguhām iṣūguhe iṣūguhāḥ
Instrumentaliṣūguhayā iṣūguhābhyām iṣūguhābhiḥ
Dativeiṣūguhāyai iṣūguhābhyām iṣūguhābhyaḥ
Ablativeiṣūguhāyāḥ iṣūguhābhyām iṣūguhābhyaḥ
Genitiveiṣūguhāyāḥ iṣūguhayoḥ iṣūguhāṇām
Locativeiṣūguhāyām iṣūguhayoḥ iṣūguhāsu

Adverb -iṣūguham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria