Declension table of ?iṣūguha

Deva

NeuterSingularDualPlural
Nominativeiṣūguham iṣūguhe iṣūguhāṇi
Vocativeiṣūguha iṣūguhe iṣūguhāṇi
Accusativeiṣūguham iṣūguhe iṣūguhāṇi
Instrumentaliṣūguheṇa iṣūguhābhyām iṣūguhaiḥ
Dativeiṣūguhāya iṣūguhābhyām iṣūguhebhyaḥ
Ablativeiṣūguhāt iṣūguhābhyām iṣūguhebhyaḥ
Genitiveiṣūguhasya iṣūguhayoḥ iṣūguhāṇām
Locativeiṣūguhe iṣūguhayoḥ iṣūguheṣu

Compound iṣūguha -

Adverb -iṣūguham -iṣūguhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria