Declension table of ?iṣustrikāṇḍā

Deva

FeminineSingularDualPlural
Nominativeiṣustrikāṇḍā iṣustrikāṇḍe iṣustrikāṇḍāḥ
Vocativeiṣustrikāṇḍe iṣustrikāṇḍe iṣustrikāṇḍāḥ
Accusativeiṣustrikāṇḍām iṣustrikāṇḍe iṣustrikāṇḍāḥ
Instrumentaliṣustrikāṇḍayā iṣustrikāṇḍābhyām iṣustrikāṇḍābhiḥ
Dativeiṣustrikāṇḍāyai iṣustrikāṇḍābhyām iṣustrikāṇḍābhyaḥ
Ablativeiṣustrikāṇḍāyāḥ iṣustrikāṇḍābhyām iṣustrikāṇḍābhyaḥ
Genitiveiṣustrikāṇḍāyāḥ iṣustrikāṇḍayoḥ iṣustrikāṇḍānām
Locativeiṣustrikāṇḍāyām iṣustrikāṇḍayoḥ iṣustrikāṇḍāsu

Adverb -iṣustrikāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria