Declension table of ?iṣusāhva

Deva

MasculineSingularDualPlural
Nominativeiṣusāhvaḥ iṣusāhvau iṣusāhvāḥ
Vocativeiṣusāhva iṣusāhvau iṣusāhvāḥ
Accusativeiṣusāhvam iṣusāhvau iṣusāhvān
Instrumentaliṣusāhvena iṣusāhvābhyām iṣusāhvaiḥ iṣusāhvebhiḥ
Dativeiṣusāhvāya iṣusāhvābhyām iṣusāhvebhyaḥ
Ablativeiṣusāhvāt iṣusāhvābhyām iṣusāhvebhyaḥ
Genitiveiṣusāhvasya iṣusāhvayoḥ iṣusāhvānām
Locativeiṣusāhve iṣusāhvayoḥ iṣusāhveṣu

Compound iṣusāhva -

Adverb -iṣusāhvam -iṣusāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria