Declension table of ?iṣupuṣpā

Deva

FeminineSingularDualPlural
Nominativeiṣupuṣpā iṣupuṣpe iṣupuṣpāḥ
Vocativeiṣupuṣpe iṣupuṣpe iṣupuṣpāḥ
Accusativeiṣupuṣpām iṣupuṣpe iṣupuṣpāḥ
Instrumentaliṣupuṣpayā iṣupuṣpābhyām iṣupuṣpābhiḥ
Dativeiṣupuṣpāyai iṣupuṣpābhyām iṣupuṣpābhyaḥ
Ablativeiṣupuṣpāyāḥ iṣupuṣpābhyām iṣupuṣpābhyaḥ
Genitiveiṣupuṣpāyāḥ iṣupuṣpayoḥ iṣupuṣpāṇām
Locativeiṣupuṣpāyām iṣupuṣpayoḥ iṣupuṣpāsu

Adverb -iṣupuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria