Declension table of ?iṣupatha

Deva

MasculineSingularDualPlural
Nominativeiṣupathaḥ iṣupathau iṣupathāḥ
Vocativeiṣupatha iṣupathau iṣupathāḥ
Accusativeiṣupatham iṣupathau iṣupathān
Instrumentaliṣupathena iṣupathābhyām iṣupathaiḥ iṣupathebhiḥ
Dativeiṣupathāya iṣupathābhyām iṣupathebhyaḥ
Ablativeiṣupathāt iṣupathābhyām iṣupathebhyaḥ
Genitiveiṣupathasya iṣupathayoḥ iṣupathānām
Locativeiṣupathe iṣupathayoḥ iṣupatheṣu

Compound iṣupatha -

Adverb -iṣupatham -iṣupathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria