Declension table of ?iṣuparṣin

Deva

MasculineSingularDualPlural
Nominativeiṣuparṣī iṣuparṣiṇau iṣuparṣiṇaḥ
Vocativeiṣuparṣin iṣuparṣiṇau iṣuparṣiṇaḥ
Accusativeiṣuparṣiṇam iṣuparṣiṇau iṣuparṣiṇaḥ
Instrumentaliṣuparṣiṇā iṣuparṣibhyām iṣuparṣibhiḥ
Dativeiṣuparṣiṇe iṣuparṣibhyām iṣuparṣibhyaḥ
Ablativeiṣuparṣiṇaḥ iṣuparṣibhyām iṣuparṣibhyaḥ
Genitiveiṣuparṣiṇaḥ iṣuparṣiṇoḥ iṣuparṣiṇām
Locativeiṣuparṣiṇi iṣuparṣiṇoḥ iṣuparṣiṣu

Compound iṣuparṣi -

Adverb -iṣuparṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria