Declension table of ?iṣupad

Deva

MasculineSingularDualPlural
Nominativeiṣupāt iṣupādau iṣupādaḥ
Vocativeiṣupāt iṣupādau iṣupādaḥ
Accusativeiṣupādam iṣupādau iṣupādaḥ
Instrumentaliṣupadā iṣupādbhyām iṣupādbhiḥ
Dativeiṣupade iṣupādbhyām iṣupādbhyaḥ
Ablativeiṣupadaḥ iṣupādbhyām iṣupādbhyaḥ
Genitiveiṣupadaḥ iṣupādoḥ iṣupādām
Locativeiṣupadi iṣupādoḥ iṣupātsu

Compound iṣupat -

Adverb -iṣupat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria