Declension table of ?iṣupāta

Deva

MasculineSingularDualPlural
Nominativeiṣupātaḥ iṣupātau iṣupātāḥ
Vocativeiṣupāta iṣupātau iṣupātāḥ
Accusativeiṣupātam iṣupātau iṣupātān
Instrumentaliṣupātena iṣupātābhyām iṣupātaiḥ iṣupātebhiḥ
Dativeiṣupātāya iṣupātābhyām iṣupātebhyaḥ
Ablativeiṣupātāt iṣupātābhyām iṣupātebhyaḥ
Genitiveiṣupātasya iṣupātayoḥ iṣupātānām
Locativeiṣupāte iṣupātayoḥ iṣupāteṣu

Compound iṣupāta -

Adverb -iṣupātam -iṣupātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria