Declension table of ?iṣupa

Deva

MasculineSingularDualPlural
Nominativeiṣupaḥ iṣupau iṣupāḥ
Vocativeiṣupa iṣupau iṣupāḥ
Accusativeiṣupam iṣupau iṣupān
Instrumentaliṣupeṇa iṣupābhyām iṣupaiḥ iṣupebhiḥ
Dativeiṣupāya iṣupābhyām iṣupebhyaḥ
Ablativeiṣupāt iṣupābhyām iṣupebhyaḥ
Genitiveiṣupasya iṣupayoḥ iṣupāṇām
Locativeiṣupe iṣupayoḥ iṣupeṣu

Compound iṣupa -

Adverb -iṣupam -iṣupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria